Showing posts with label samadhi pada. Show all posts
Showing posts with label samadhi pada. Show all posts

Sep 19, 2012

Yoga Sutras: Samadhi Pada with Dr. M. A. Jayashree

"Chanting the Yoga Sutras has a two-fold benefit. Once you have begun studying the Yoga Sutras, memorization helps in recalling the appropriate sutra in times of doubt—whether you have a doubt about your own experience or you are down because your Ashtanga practice is not progressing well. The repeated browsing mentally of the sutras’ ambiance (manana), in a certain state of mental quietude, will help in getting a flash of the real meaning and also produce the “Aha” experience—perhaps we can call it a three-dimensional understanding. Chanting and memorizing is vital for our knowledge to become wisdom. Whatever texts you study, chanting reveals itself to you in time. It is a kind of tapas, where we bring the physical mind, the rational mind and the emotional mind to a single point. There, not just understanding, but revelation, happens!" 
-Dr. M. A. Jayashree
From "An interview with M.A. Jayashree", PhD. Integral Yoga Magazine. Spring 2010, pp. 33-4. (Transcribed by A. Jamison, 17 April 2011.)







To learn more and to practice: purchase and support!


Study with Dr. M. A. Jayashree
  • India
  • US Tour:
    3 / Tuscon, AZ
    July 12-15 / Telluride, CO Yoga Festival
    August 24-26 / Lubbock, Texas
    August 31- September
    September 4-6 / Encinitas, CA
    September 7-8 / Los Angeles, CA
    September 9 / San Francisco, CA
    September 11-12 / Eugene, OR
    September 13-14 / Portland, OR
    September 28-30 / Charleston, South Carolina
    October 5-7 / New York, NY (Jivamukti)
    October 24-25 / New Orleans, LA
    October 26-29 / Miami, Florida
    October 29-Nov 1 / Orlando, Florida
    November 2-4 / Clearwater Beach, Florida (near Tampa)
    November 9-11 / Chicago, Illinois


Local


Chant the Yoga Sutras

Sep 18, 2012

Yoga Sutras - Samadhi Pada

1.1   atha yogānuśāsanam
1.2   yogaścittavtti nirodha
1.3   tadā draṣṭu svarūpe'vasthānam
1.4   vttisārūpyamitaratra
1.5   vttaya pañcatayya kliṣṭākliṣṭā
1.6   pramāaviparyayavikalpanidrāsmtaya
1.7   pratyakśānumānāgamā pramāāni
1.8   viparyayo mithyājñānamatadrūpapratiṣṭham
1.9   śabdajñānānupātī vastuśūnyo vikalpa
1.10 abhāvapratyayālambanā vttirnidrā
1.11 anubhūtaviayāsapramoa smti
1.12 abhyāsavairāgyābhyā tannirodha
1.13 tatra sthitau yatno'bhyāsa
1.14 sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmi
1.15 dṛṣṭānuśravikaviayavitṛṣṇasya vaśīkārasajā vairāgyam
1.16 tatpara puruakhyāterguavaitṛṣṇyam
1.17 vitarkavicārānandāsmitārūpānugamāt saprajñāta
1.18 virāmapratyayābhyāsapūrva saskāraśeo 'nya
1.19 bhavapratyayo videhapraktilayānām
1.20 śraddhāvīryasmtisamādhiprajñāpūrvaka itareām
1.21 tīvrasavegānāmāsanna
1.22 mdumadhyādhimātratvāt tato'pi viśea
1.23 īśvarapraidhānādvā
1.24 kleśakarmavipākāśayairaparāmṛṣṭa puruaviśea īśvara
1.25 tatra niratiśaya sarvajñabījam
1.26 sa ea pūrveāmapi guru kālenānavacchedāt
1.27 tasya vācaka praava
1.28 tajjapastadarthabhāvanam
1.29 tata pratyakcetanādhigamo'pyantarāyābhāvaśca
1.30 vyādhistyānasaśaya pramādālasyāvirati bhrāntidarśanālabdha bhūmikatvānavasthitatvāni cittavikepāste 'ntarāyā
1.31 dukhadaurmanasyagamejayatvaśvāsapraśvāsā vikepasahabhuva  
1.32 tatpratiedhārthamekatattvābhyāsa  
1.33 maitrīkaruāmuditopekāā sukhadukhapuyāpuya viayāā bhāvanātaścittaprasādanam
1.34 pracchardanavidhāraābhyā vā prāasya  
1.35 viayavatī vā pravttirutpannā manasa sthitinibandhinī  
1.36 viśokā vā jyotimatī  
1.37 vītarāgaviayam vā cittam
1.38 svapnanidrājñānālambanam vā
1.39 yathābhimatadhyānādvā
1.40 paramāuparamamahattvānto asya vaśīkāra
1.41 kīavtterabhijātasyeva maergrahītgrahaagrāhyeu tatsthatadañjanatā samāpatti
1.42 tatra śabdārthajñānavikalpai saṅkīrā savitarkā samāpatti  
1.43 smtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā  
1.44 etayaiva savicārā nirvicārā ca sūkma viaya vyākhyātā  
1.45 sūkmaviayatva cāliṅgaparyavasānam
1.46 tā eva sabīja samādhi  
1.47 nirvicāravaiśāradye 'adhyātmaprasāda
1.48 ṛtabharā tatra prajñā  
1.49 śrutānumānaprajñābhyāmanyaviayā viśeārthatvāt  
1.50 tajja saskāro 'nyasaskārapratibandhī
1.51 tasyāpi nirodhe sarvanirodhānnirbīja samādhi


Popular Posts